Ganpati Wallpaper

Vakratunda Mahakaya, Suryakoti Samaprabha Nirvighnam Kuru Mey Deva, Sarva Karyeshu Sarvada

History of Shree Hanuman

The story of the birth of Hanuman goes

Hanumanji Ashtothra Naamavali

Lord Hanuman Ashtothra Naamavali

God Hanumanji Aarti

Hanumanji Aarti

108 Names of Lord Hanuman

Names of Lord Hanuman

Friday 7 September 2012

Ganesha Pancharatnam Stotram


Pancharatnam Stotram


Mudakaraatha Modakam Sada Vimukti Saadhakam
Kalaadharaavatamsakam Vilasiloka Rakshakam
Anaaya Kaika Naayakam Vinasitebha Daityakam
Nataasubhasu Naashakam Namaami Tham Vinaayakam. 1

Natetaraati Bheekaram Navoditaarka Bhaasvaram
Namat Suraari Nirjanam Nataadhi Kaapa Duddharam
Suresvaram Nidheesvaram Gajesvaram Ganeshvaram
Mahesvaram Samaasraye Paraatparam Nirantaram. 2

Samasta Loka Samkaram Nirasta Daitya Kunjaram
Daredarodaram Varam Vare Bhavaktra Maksharam
Krupaakaram Kshamaakaram Mudaakaram Yasaskaram
Manaskaram Namaskrutaam Namaskaromi Bhaasvaram. 3

Akimchanaarti Marjanam Chirantanokti Bhaajanam
Puraari Poorva Nandanam Suraari Garva Charvanam
Prapancha Naasha Bheeshanam Dhananjayaadi Bhushanam
Kapola Daana Vaaranam Bhajaey Puraana Vaaranam. 4

Nitaantikaanta Dantakaanti Mantakaanta Kaatmajam
Achintya Rupa Mantaheena Mantaraaya Krintanam
Hrudantarey Nirantaram Vasantameva Yoginam
Tameka Danta Meva Tam Vichintayaami Santatam. 5

Mahaaganesha paJncharatnam aadarena yon.avaham
Prajalpati prabhaatake hridi smaran ganeshvaram
Arogataam adoshhataam susaahitiim suputrataam
Samaahitaayurashhta bhuutimabhyupaiti sochirat ...6

Ganapati Atharvashirsha



Om Namste Ganpataye
Tvameva Pratyaksham Tatvamasi
Tvamev Kevalam Kartasi
Tvamev Kevalam Dhartasi
Tvamev Kevlam Hartasi
Tvamev Sarvam Khalvidam Bramhasi
Tvam Sakshadatmasi Nityam || 1 ||


Rritam Vachmi
Satyam Vachmi || 2 ||


Ava tvam Mam
Ava Vaktaram
Ava Shrotaram
Ava Dataram
Ava Dhataram
Avanuchanamv Shishyam
Ava Paschatat
Ava Purastat
Avo Uttaratat
Ava Dakshinatat
Ava chordhvatat
Ava Dharatat
Sarvatomam Pahi Pahi Samantat || 3 ||

Tvam Vangmayastvam Chinmaya
Tvam Anandmayastvam Bramhamaya
Tvam Sachitananda Dvitiyosi
Tvam Pratyaksham Bramhasi
Tvam Jnanmayo Vijnanamayo Asi || 4 ||


Sarvam Jagadidam Tatvo Jayate
Sarvam Jagadidam Tvat Sti Shastati
Sarvam Jagadidam Tvay Layamesyati
Sarvam Jagadidam Tvayi Pratyeti
Tvam Bhumi Rapo Nalo Nilo Nabha
Tvam Chatvarim Vak Padaini || 5 ||


Tvam Guna Traya Atitaha
Tvam Deha Treya Atitaha
Tvam Kala Treya Atitaha
Tvam Avastreya Atitaha
Tvam Muladhar Stiti Yosi Nityam
Tvam Shakti Treya Atmakaha
Tvam Yogino Dhayayanti Nityam
Tvam Bramhastvan, Vishnustvam, Rudrastvam, Indrastvam Agnistvam, Vayustvam, Suryastvam, Chndramastvam, Bramha Bhur Bhuva Svorom || 6 ||

Ganadim Purvamuccharaya Varnadim Tada Nantaram
Anusvara Paratarah
Ardhendu Lasitam
Taren Hridam
Etatva Manu Svarupam
Gakarah Purva Rupam
Akaro Madhyam Rupam
Anu Svaraschantya Rupam
Bindu Ruta Rupam
Nadah Sandhanam
Sagm Hitaa Sandihi
Sesha Ganeshvidhya
Ganal Rishi; Nichrud Gayatri chandah
Ganpatir devata
Om 'GUNG' Ganpataye Namah || 7 ||


Ek Dantaya Vid Mahe vakra Tundaya Dhimahi
Tanno danti Prachodayat || 8 ||

Ek Dantam Chatur Hastam Pashmam Kusha Dharinam
Radamch Vardam Hastair Bhi Bhranum Mushaka Dhvajam
Raktam Lambodaram Shoorpakarnkam Rakta Vasasamam
Raktam Gandhanu Liptangam Rakta Pushpaihi saupujitam
Bhaktanu Kampinam Devam Jagat Karnam Achutam
Avir Bhutam Cha Shrasta Yadao, Prakruthe Purushat Param
Evam Dhayayati Yo Nityam, Sa Yogi Yoginam Varah || 9 ||

Namo Vrat Pataye, Namo Ganapataye
Namo Pramatha patye, Namste Stu Lambodaraya Ekdantaya, Vighna Nashine Shiv Sutaya, Sri Varad Murtiye Namo Namah || 10 ||

Wednesday 5 September 2012

Shree Ganesh | Sankat Nashan Stotra

Sankat Nashan Stotra


TaPranamya ShirsaDevam GauriPutra Vinayakam
Bhaktavasam SmareNityam AyuhuKamartha Siddhaye..1


Prathamam Vakratundamcha Ekdantam Dwitiyakam
Tritiyam KrishnaPingaksham GajaVakram Chaturthakam..2


Lambodarm Panchamam cha Shashtham Vikatmeva cha
Saptam VighnaRajendram Dhumravarnam Tathashtakam..3


Navam Bhalachandram cha Dashmamtu Vinayakam
Ekadasham Ganapatim Dwadasham tu Gajananam..4


Dwadashaitani Namani TriSandhyai Yah Pathennarh
Na cha Vigna Bhayam Tasya sarva Siddhi Karam Prabho..5


Vidyarthi Labhate Vidyam, Dhanarthi Labhate Dhanam
Putrarthi Labhate Putram, Moksharthi Labhate Gatim..6


Japed Ganapati Stotram Shadbhir Masaihi Falam Labhet
Samvastarena Siddhim cha Labhate natra Sanshayh..7


Ashtobhyo BhahmaneBhyascha Likhitva Yah Samarpayet
Tasya Vidya Bhavet Sarva Ganeshsya Prasadatah. ..8